सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकुन्थेत् / सुकुन्थेद्
सुकुन्थेताम्
सुकुन्थेयुः
मध्यम
सुकुन्थेः
सुकुन्थेतम्
सुकुन्थेत
उत्तम
सुकुन्थेयम्
सुकुन्थेव
सुकुन्थेम