सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकुन्थतात् / सुकुन्थताद् / सुकुन्थतु
सुकुन्थताम्
सुकुन्थन्तु
मध्यम
सुकुन्थतात् / सुकुन्थताद् / सुकुन्थ
सुकुन्थतम्
सुकुन्थत
उत्तम
सुकुन्थानि
सुकुन्थाव
सुकुन्थाम