सु + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकुन्थिता
सुकुन्थितारौ
सुकुन्थितारः
मध्यम
सुकुन्थितासि
सुकुन्थितास्थः
सुकुन्थितास्थ
उत्तम
सुकुन्थितास्मि
सुकुन्थितास्वः
सुकुन्थितास्मः