सु + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चते
सुकाञ्चेते
सुकाञ्चन्ते
मध्यम
सुकाञ्चसे
सुकाञ्चेथे
सुकाञ्चध्वे
उत्तम
सुकाञ्चे
सुकाञ्चावहे
सुकाञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुचकाञ्चे
सुचकाञ्चाते
सुचकाञ्चिरे
मध्यम
सुचकाञ्चिषे
सुचकाञ्चाथे
सुचकाञ्चिध्वे
उत्तम
सुचकाञ्चे
सुचकाञ्चिवहे
सुचकाञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चिता
सुकाञ्चितारौ
सुकाञ्चितारः
मध्यम
सुकाञ्चितासे
सुकाञ्चितासाथे
सुकाञ्चिताध्वे
उत्तम
सुकाञ्चिताहे
सुकाञ्चितास्वहे
सुकाञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चिष्यते
सुकाञ्चिष्येते
सुकाञ्चिष्यन्ते
मध्यम
सुकाञ्चिष्यसे
सुकाञ्चिष्येथे
सुकाञ्चिष्यध्वे
उत्तम
सुकाञ्चिष्ये
सुकाञ्चिष्यावहे
सुकाञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चताम्
सुकाञ्चेताम्
सुकाञ्चन्ताम्
मध्यम
सुकाञ्चस्व
सुकाञ्चेथाम्
सुकाञ्चध्वम्
उत्तम
सुकाञ्चै
सुकाञ्चावहै
सुकाञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाञ्चत
स्वकाञ्चेताम्
स्वकाञ्चन्त
मध्यम
स्वकाञ्चथाः
स्वकाञ्चेथाम्
स्वकाञ्चध्वम्
उत्तम
स्वकाञ्चे
स्वकाञ्चावहि
स्वकाञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चेत
सुकाञ्चेयाताम्
सुकाञ्चेरन्
मध्यम
सुकाञ्चेथाः
सुकाञ्चेयाथाम्
सुकाञ्चेध्वम्
उत्तम
सुकाञ्चेय
सुकाञ्चेवहि
सुकाञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकाञ्चिषीष्ट
सुकाञ्चिषीयास्ताम्
सुकाञ्चिषीरन्
मध्यम
सुकाञ्चिषीष्ठाः
सुकाञ्चिषीयास्थाम्
सुकाञ्चिषीध्वम्
उत्तम
सुकाञ्चिषीय
सुकाञ्चिषीवहि
सुकाञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाञ्चिष्ट
स्वकाञ्चिषाताम्
स्वकाञ्चिषत
मध्यम
स्वकाञ्चिष्ठाः
स्वकाञ्चिषाथाम्
स्वकाञ्चिढ्वम्
उत्तम
स्वकाञ्चिषि
स्वकाञ्चिष्वहि
स्वकाञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाञ्चिष्यत
स्वकाञ्चिष्येताम्
स्वकाञ्चिष्यन्त
मध्यम
स्वकाञ्चिष्यथाः
स्वकाञ्चिष्येथाम्
स्वकाञ्चिष्यध्वम्
उत्तम
स्वकाञ्चिष्ये
स्वकाञ्चिष्यावहि
स्वकाञ्चिष्यामहि