सु + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकाञ्चेत
सुकाञ्चेयाताम्
सुकाञ्चेरन्
मध्यम
सुकाञ्चेथाः
सुकाञ्चेयाथाम्
सुकाञ्चेध्वम्
उत्तम
सुकाञ्चेय
सुकाञ्चेवहि
सुकाञ्चेमहि