सु + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुकाञ्चिता
सुकाञ्चितारौ
सुकाञ्चितारः
मध्यम
सुकाञ्चितासे
सुकाञ्चितासाथे
सुकाञ्चिताध्वे
उत्तम
सुकाञ्चिताहे
सुकाञ्चितास्वहे
सुकाञ्चितास्महे