सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिषेध
सिषिधतुः
सिषिधुः
मध्यम
सिषेधिथ / सिषेद्ध
सिषिधथुः
सिषिध
उत्तम
सिषेध
सिषिधिव / सिषिध्व
सिषिधिम / सिषिध्म