सान्त्व् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

षान्त्वँ सामप्रयोगे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सान्त्विष्यते / सान्त्वयिष्यते
सान्त्विष्येते / सान्त्वयिष्येते
सान्त्विष्यन्ते / सान्त्वयिष्यन्ते
मध्यम
सान्त्विष्यसे / सान्त्वयिष्यसे
सान्त्विष्येथे / सान्त्वयिष्येथे
सान्त्विष्यध्वे / सान्त्वयिष्यध्वे
उत्तम
सान्त्विष्ये / सान्त्वयिष्ये
सान्त्विष्यावहे / सान्त्वयिष्यावहे
सान्त्विष्यामहे / सान्त्वयिष्यामहे