सान्त्व् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

षान्त्वँ सामप्रयोगे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असान्त्विष्यत / असान्त्वयिष्यत
असान्त्विष्येताम् / असान्त्वयिष्येताम्
असान्त्विष्यन्त / असान्त्वयिष्यन्त
मध्यम
असान्त्विष्यथाः / असान्त्वयिष्यथाः
असान्त्विष्येथाम् / असान्त्वयिष्येथाम्
असान्त्विष्यध्वम् / असान्त्वयिष्यध्वम्
उत्तम
असान्त्विष्ये / असान्त्वयिष्ये
असान्त्विष्यावहि / असान्त्वयिष्यावहि
असान्त्विष्यामहि / असान्त्वयिष्यामहि