सान्त्व् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

षान्त्वँ सामप्रयोगे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असान्त्वि
असान्त्विषाताम् / असान्त्वयिषाताम्
असान्त्विषत / असान्त्वयिषत
मध्यम
असान्त्विष्ठाः / असान्त्वयिष्ठाः
असान्त्विषाथाम् / असान्त्वयिषाथाम्
असान्त्विढ्वम् / असान्त्विध्वम् / असान्त्वयिढ्वम् / असान्त्वयिध्वम्
उत्तम
असान्त्विषि / असान्त्वयिषि
असान्त्विष्वहि / असान्त्वयिष्वहि
असान्त्विष्महि / असान्त्वयिष्महि