सान्त्व् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

षान्त्वँ सामप्रयोगे - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सान्त्विषीष्ट / सान्त्वयिषीष्ट
सान्त्विषीयास्ताम् / सान्त्वयिषीयास्ताम्
सान्त्विषीरन् / सान्त्वयिषीरन्
मध्यम
सान्त्विषीष्ठाः / सान्त्वयिषीष्ठाः
सान्त्विषीयास्थाम् / सान्त्वयिषीयास्थाम्
सान्त्विषीढ्वम् / सान्त्विषीध्वम् / सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
उत्तम
सान्त्विषीय / सान्त्वयिषीय
सान्त्विषीवहि / सान्त्वयिषीवहि
सान्त्विषीमहि / सान्त्वयिषीमहि