सान्त्व् धातुरूपाणि - षान्त्वँ सामप्रयोगे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयति
सान्त्वयतः
सान्त्वयन्ति
मध्यम
सान्त्वयसि
सान्त्वयथः
सान्त्वयथ
उत्तम
सान्त्वयामि
सान्त्वयावः
सान्त्वयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयाञ्चकार / सान्त्वयांचकार / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्रतुः / सान्त्वयांचक्रतुः / सान्त्वयाम्बभूवतुः / सान्त्वयांबभूवतुः / सान्त्वयामासतुः
सान्त्वयाञ्चक्रुः / सान्त्वयांचक्रुः / सान्त्वयाम्बभूवुः / सान्त्वयांबभूवुः / सान्त्वयामासुः
मध्यम
सान्त्वयाञ्चकर्थ / सान्त्वयांचकर्थ / सान्त्वयाम्बभूविथ / सान्त्वयांबभूविथ / सान्त्वयामासिथ
सान्त्वयाञ्चक्रथुः / सान्त्वयांचक्रथुः / सान्त्वयाम्बभूवथुः / सान्त्वयांबभूवथुः / सान्त्वयामासथुः
सान्त्वयाञ्चक्र / सान्त्वयांचक्र / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
उत्तम
सान्त्वयाञ्चकर / सान्त्वयांचकर / सान्त्वयाञ्चकार / सान्त्वयांचकार / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चकृव / सान्त्वयांचकृव / सान्त्वयाम्बभूविव / सान्त्वयांबभूविव / सान्त्वयामासिव
सान्त्वयाञ्चकृम / सान्त्वयांचकृम / सान्त्वयाम्बभूविम / सान्त्वयांबभूविम / सान्त्वयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयिता
सान्त्वयितारौ
सान्त्वयितारः
मध्यम
सान्त्वयितासि
सान्त्वयितास्थः
सान्त्वयितास्थ
उत्तम
सान्त्वयितास्मि
सान्त्वयितास्वः
सान्त्वयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयिष्यति
सान्त्वयिष्यतः
सान्त्वयिष्यन्ति
मध्यम
सान्त्वयिष्यसि
सान्त्वयिष्यथः
सान्त्वयिष्यथ
उत्तम
सान्त्वयिष्यामि
सान्त्वयिष्यावः
सान्त्वयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयतात् / सान्त्वयताद् / सान्त्वयतु
सान्त्वयताम्
सान्त्वयन्तु
मध्यम
सान्त्वयतात् / सान्त्वयताद् / सान्त्वय
सान्त्वयतम्
सान्त्वयत
उत्तम
सान्त्वयानि
सान्त्वयाव
सान्त्वयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्वयत् / असान्त्वयद्
असान्त्वयताम्
असान्त्वयन्
मध्यम
असान्त्वयः
असान्त्वयतम्
असान्त्वयत
उत्तम
असान्त्वयम्
असान्त्वयाव
असान्त्वयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयेत् / सान्त्वयेद्
सान्त्वयेताम्
सान्त्वयेयुः
मध्यम
सान्त्वयेः
सान्त्वयेतम्
सान्त्वयेत
उत्तम
सान्त्वयेयम्
सान्त्वयेव
सान्त्वयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्व्यात् / सान्त्व्याद्
सान्त्व्यास्ताम्
सान्त्व्यासुः
मध्यम
सान्त्व्याः
सान्त्व्यास्तम्
सान्त्व्यास्त
उत्तम
सान्त्व्यासम्
सान्त्व्यास्व
सान्त्व्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अससान्त्वत् / अससान्त्वद्
अससान्त्वताम्
अससान्त्वन्
मध्यम
अससान्त्वः
अससान्त्वतम्
अससान्त्वत
उत्तम
अससान्त्वम्
अससान्त्वाव
अससान्त्वाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्वयिष्यत् / असान्त्वयिष्यद्
असान्त्वयिष्यताम्
असान्त्वयिष्यन्
मध्यम
असान्त्वयिष्यः
असान्त्वयिष्यतम्
असान्त्वयिष्यत
उत्तम
असान्त्वयिष्यम्
असान्त्वयिष्याव
असान्त्वयिष्याम