सान्त्व् धातुरूपाणि - षान्त्वँ सामप्रयोगे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयते
सान्त्वयेते
सान्त्वयन्ते
मध्यम
सान्त्वयसे
सान्त्वयेथे
सान्त्वयध्वे
उत्तम
सान्त्वये
सान्त्वयावहे
सान्त्वयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चक्राते / सान्त्वयांचक्राते / सान्त्वयाम्बभूवतुः / सान्त्वयांबभूवतुः / सान्त्वयामासतुः
सान्त्वयाञ्चक्रिरे / सान्त्वयांचक्रिरे / सान्त्वयाम्बभूवुः / सान्त्वयांबभूवुः / सान्त्वयामासुः
मध्यम
सान्त्वयाञ्चकृषे / सान्त्वयांचकृषे / सान्त्वयाम्बभूविथ / सान्त्वयांबभूविथ / सान्त्वयामासिथ
सान्त्वयाञ्चक्राथे / सान्त्वयांचक्राथे / सान्त्वयाम्बभूवथुः / सान्त्वयांबभूवथुः / सान्त्वयामासथुः
सान्त्वयाञ्चकृढ्वे / सान्त्वयांचकृढ्वे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
उत्तम
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूव / सान्त्वयांबभूव / सान्त्वयामास
सान्त्वयाञ्चकृवहे / सान्त्वयांचकृवहे / सान्त्वयाम्बभूविव / सान्त्वयांबभूविव / सान्त्वयामासिव
सान्त्वयाञ्चकृमहे / सान्त्वयांचकृमहे / सान्त्वयाम्बभूविम / सान्त्वयांबभूविम / सान्त्वयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयिता
सान्त्वयितारौ
सान्त्वयितारः
मध्यम
सान्त्वयितासे
सान्त्वयितासाथे
सान्त्वयिताध्वे
उत्तम
सान्त्वयिताहे
सान्त्वयितास्वहे
सान्त्वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयिष्यते
सान्त्वयिष्येते
सान्त्वयिष्यन्ते
मध्यम
सान्त्वयिष्यसे
सान्त्वयिष्येथे
सान्त्वयिष्यध्वे
उत्तम
सान्त्वयिष्ये
सान्त्वयिष्यावहे
सान्त्वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयताम्
सान्त्वयेताम्
सान्त्वयन्ताम्
मध्यम
सान्त्वयस्व
सान्त्वयेथाम्
सान्त्वयध्वम्
उत्तम
सान्त्वयै
सान्त्वयावहै
सान्त्वयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्वयत
असान्त्वयेताम्
असान्त्वयन्त
मध्यम
असान्त्वयथाः
असान्त्वयेथाम्
असान्त्वयध्वम्
उत्तम
असान्त्वये
असान्त्वयावहि
असान्त्वयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयेत
सान्त्वयेयाताम्
सान्त्वयेरन्
मध्यम
सान्त्वयेथाः
सान्त्वयेयाथाम्
सान्त्वयेध्वम्
उत्तम
सान्त्वयेय
सान्त्वयेवहि
सान्त्वयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयिषीष्ट
सान्त्वयिषीयास्ताम्
सान्त्वयिषीरन्
मध्यम
सान्त्वयिषीष्ठाः
सान्त्वयिषीयास्थाम्
सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
उत्तम
सान्त्वयिषीय
सान्त्वयिषीवहि
सान्त्वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अससान्त्वत
अससान्त्वेताम्
अससान्त्वन्त
मध्यम
अससान्त्वथाः
अससान्त्वेथाम्
अससान्त्वध्वम्
उत्तम
अससान्त्वे
अससान्त्वावहि
अससान्त्वामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्वयिष्यत
असान्त्वयिष्येताम्
असान्त्वयिष्यन्त
मध्यम
असान्त्वयिष्यथाः
असान्त्वयिष्येथाम्
असान्त्वयिष्यध्वम्
उत्तम
असान्त्वयिष्ये
असान्त्वयिष्यावहि
असान्त्वयिष्यामहि