सह् धातुरूपाणि

षहँ मर्षणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सहते
सहेते
सहन्ते
मध्यम
सहसे
सहेथे
सहध्वे
उत्तम
सहे
सहावहे
सहामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेहे
सेहाते
सेहिरे
मध्यम
सेहिषे
सेहाथे
सेहिढ्वे / सेहिध्वे
उत्तम
सेहे
सेहिवहे
सेहिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सहिता / सोढा
सहितारौ / सोढारौ
सहितारः / सोढारः
मध्यम
सहितासे / सोढासे
सहितासाथे / सोढासाथे
सहिताध्वे / सोढाध्वे
उत्तम
सहिताहे / सोढाहे
सहितास्वहे / सोढास्वहे
सहितास्महे / सोढास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सहिष्यते
सहिष्येते
सहिष्यन्ते
मध्यम
सहिष्यसे
सहिष्येथे
सहिष्यध्वे
उत्तम
सहिष्ये
सहिष्यावहे
सहिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सहताम्
सहेताम्
सहन्ताम्
मध्यम
सहस्व
सहेथाम्
सहध्वम्
उत्तम
सहै
सहावहै
सहामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असहत
असहेताम्
असहन्त
मध्यम
असहथाः
असहेथाम्
असहध्वम्
उत्तम
असहे
असहावहि
असहामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सहेत
सहेयाताम्
सहेरन्
मध्यम
सहेथाः
सहेयाथाम्
सहेध्वम्
उत्तम
सहेय
सहेवहि
सहेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सहिषीष्ट
सहिषीयास्ताम्
सहिषीरन्
मध्यम
सहिषीष्ठाः
सहिषीयास्थाम्
सहिषीढ्वम् / सहिषीध्वम्
उत्तम
सहिषीय
सहिषीवहि
सहिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असहिष्ट
असहिषाताम्
असहिषत
मध्यम
असहिष्ठाः
असहिषाथाम्
असहिढ्वम् / असहिध्वम्
उत्तम
असहिषि
असहिष्वहि
असहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असहिष्यत
असहिष्येताम्
असहिष्यन्त
मध्यम
असहिष्यथाः
असहिष्येथाम्
असहिष्यध्वम्
उत्तम
असहिष्ये
असहिष्यावहि
असहिष्यामहि