सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षति
सर्क्षतः
सर्क्षन्ति
मध्यम
सर्क्षसि
सर्क्षथः
सर्क्षथ
उत्तम
सर्क्षामि
सर्क्षावः
सर्क्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससर्क्ष
ससर्क्षतुः
ससर्क्षुः
मध्यम
ससर्क्षिथ
ससर्क्षथुः
ससर्क्ष
उत्तम
ससर्क्ष
ससर्क्षिव
ससर्क्षिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षिता
सर्क्षितारौ
सर्क्षितारः
मध्यम
सर्क्षितासि
सर्क्षितास्थः
सर्क्षितास्थ
उत्तम
सर्क्षितास्मि
सर्क्षितास्वः
सर्क्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षिष्यति
सर्क्षिष्यतः
सर्क्षिष्यन्ति
मध्यम
सर्क्षिष्यसि
सर्क्षिष्यथः
सर्क्षिष्यथ
उत्तम
सर्क्षिष्यामि
सर्क्षिष्यावः
सर्क्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षतात् / सर्क्षताद् / सर्क्षतु
सर्क्षताम्
सर्क्षन्तु
मध्यम
सर्क्षतात् / सर्क्षताद् / सर्क्ष
सर्क्षतम्
सर्क्षत
उत्तम
सर्क्षाणि
सर्क्षाव
सर्क्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्क्षत् / असर्क्षद्
असर्क्षताम्
असर्क्षन्
मध्यम
असर्क्षः
असर्क्षतम्
असर्क्षत
उत्तम
असर्क्षम्
असर्क्षाव
असर्क्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षेत् / सर्क्षेद्
सर्क्षेताम्
सर्क्षेयुः
मध्यम
सर्क्षेः
सर्क्षेतम्
सर्क्षेत
उत्तम
सर्क्षेयम्
सर्क्षेव
सर्क्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्ष्यात् / सर्क्ष्याद्
सर्क्ष्यास्ताम्
सर्क्ष्यासुः
मध्यम
सर्क्ष्याः
सर्क्ष्यास्तम्
सर्क्ष्यास्त
उत्तम
सर्क्ष्यासम्
सर्क्ष्यास्व
सर्क्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्क्षीत् / असर्क्षीद्
असर्क्षिष्टाम्
असर्क्षिषुः
मध्यम
असर्क्षीः
असर्क्षिष्टम्
असर्क्षिष्ट
उत्तम
असर्क्षिषम्
असर्क्षिष्व
असर्क्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्क्षिष्यत् / असर्क्षिष्यद्
असर्क्षिष्यताम्
असर्क्षिष्यन्
मध्यम
असर्क्षिष्यः
असर्क्षिष्यतम्
असर्क्षिष्यत
उत्तम
असर्क्षिष्यम्
असर्क्षिष्याव
असर्क्षिष्याम