सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सर्क्ष्येत
सर्क्ष्येयाताम्
सर्क्ष्येरन्
मध्यम
सर्क्ष्येथाः
सर्क्ष्येयाथाम्
सर्क्ष्येध्वम्
उत्तम
सर्क्ष्येय
सर्क्ष्येवहि
सर्क्ष्येमहि