सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सर्क्षिष्यति
सर्क्षिष्यतः
सर्क्षिष्यन्ति
मध्यम
सर्क्षिष्यसि
सर्क्षिष्यथः
सर्क्षिष्यथ
उत्तम
सर्क्षिष्यामि
सर्क्षिष्यावः
सर्क्षिष्यामः