सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असर्क्षिष्यत् / असर्क्षिष्यद्
असर्क्षिष्यताम्
असर्क्षिष्यन्
मध्यम
असर्क्षिष्यः
असर्क्षिष्यतम्
असर्क्षिष्यत
उत्तम
असर्क्षिष्यम्
असर्क्षिष्याव
असर्क्षिष्याम