सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सर्क्षिता
सर्क्षितारौ
सर्क्षितारः
मध्यम
सर्क्षितासि
सर्क्षितास्थः
सर्क्षितास्थ
उत्तम
सर्क्षितास्मि
सर्क्षितास्वः
सर्क्षितास्मः