सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असर्क्षीत् / असर्क्षीद्
असर्क्षिष्टाम्
असर्क्षिषुः
मध्यम
असर्क्षीः
असर्क्षिष्टम्
असर्क्षिष्ट
उत्तम
असर्क्षिषम्
असर्क्षिष्व
असर्क्षिष्म