सम् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संशश्वङ्के
संशश्वङ्काते
संशश्वङ्किरे
मध्यम
संशश्वङ्किषे
संशश्वङ्काथे
संशश्वङ्किध्वे
उत्तम
संशश्वङ्के
संशश्वङ्किवहे
संशश्वङ्किमहे