सम् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्वङ्केत
संश्वङ्केयाताम्
संश्वङ्केरन्
मध्यम
संश्वङ्केथाः
संश्वङ्केयाथाम्
संश्वङ्केध्वम्
उत्तम
संश्वङ्केय
संश्वङ्केवहि
संश्वङ्केमहि