सम् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्वङ्कताम्
संश्वङ्केताम्
संश्वङ्कन्ताम्
मध्यम
संश्वङ्कस्व
संश्वङ्केथाम्
संश्वङ्कध्वम्
उत्तम
संश्वङ्कै
संश्वङ्कावहै
संश्वङ्कामहै