सम् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्वङ्किष्यते
संश्वङ्किष्येते
संश्वङ्किष्यन्ते
मध्यम
संश्वङ्किष्यसे
संश्वङ्किष्येथे
संश्वङ्किष्यध्वे
उत्तम
संश्वङ्किष्ये
संश्वङ्किष्यावहे
संश्वङ्किष्यामहे