सम् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संश्वङ्किता
संश्वङ्कितारौ
संश्वङ्कितारः
मध्यम
संश्वङ्कितासे
संश्वङ्कितासाथे
संश्वङ्किताध्वे
उत्तम
संश्वङ्किताहे
संश्वङ्कितास्वहे
संश्वङ्कितास्महे