सम् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समश्वङ्किष्ट
समश्वङ्किषाताम्
समश्वङ्किषत
मध्यम
समश्वङ्किष्ठाः
समश्वङ्किषाथाम्
समश्वङ्किढ्वम्
उत्तम
समश्वङ्किषि
समश्वङ्किष्वहि
समश्वङ्किष्महि