सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवेथिषीष्ट / संवेथिषीष्ट
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
सव्ँवेथिषीरन् / संवेथिषीरन्
मध्यम
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
उत्तम
सव्ँवेथिषीय / संवेथिषीय
सव्ँवेथिषीवहि / संवेथिषीवहि
सव्ँवेथिषीमहि / संवेथिषीमहि