सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवेथते / संवेथते
सव्ँवेथेते / संवेथेते
सव्ँवेथन्ते / संवेथन्ते
मध्यम
सव्ँवेथसे / संवेथसे
सव्ँवेथेथे / संवेथेथे
सव्ँवेथध्वे / संवेथध्वे
उत्तम
सव्ँवेथे / संवेथे
सव्ँवेथावहे / संवेथावहे
सव्ँवेथामहे / संवेथामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँविवेथे / संविवेथे
सव्ँविवेथाते / संविवेथाते
सव्ँविवेथिरे / संविवेथिरे
मध्यम
सव्ँविवेथिषे / संविवेथिषे
सव्ँविवेथाथे / संविवेथाथे
सव्ँविवेथिध्वे / संविवेथिध्वे
उत्तम
सव्ँविवेथे / संविवेथे
सव्ँविवेथिवहे / संविवेथिवहे
सव्ँविवेथिमहे / संविवेथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिता / संवेथिता
सव्ँवेथितारौ / संवेथितारौ
सव्ँवेथितारः / संवेथितारः
मध्यम
सव्ँवेथितासे / संवेथितासे
सव्ँवेथितासाथे / संवेथितासाथे
सव्ँवेथिताध्वे / संवेथिताध्वे
उत्तम
सव्ँवेथिताहे / संवेथिताहे
सव्ँवेथितास्वहे / संवेथितास्वहे
सव्ँवेथितास्महे / संवेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिष्यते / संवेथिष्यते
सव्ँवेथिष्येते / संवेथिष्येते
सव्ँवेथिष्यन्ते / संवेथिष्यन्ते
मध्यम
सव्ँवेथिष्यसे / संवेथिष्यसे
सव्ँवेथिष्येथे / संवेथिष्येथे
सव्ँवेथिष्यध्वे / संवेथिष्यध्वे
उत्तम
सव्ँवेथिष्ये / संवेथिष्ये
सव्ँवेथिष्यावहे / संवेथिष्यावहे
सव्ँवेथिष्यामहे / संवेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवेथताम् / संवेथताम्
सव्ँवेथेताम् / संवेथेताम्
सव्ँवेथन्ताम् / संवेथन्ताम्
मध्यम
सव्ँवेथस्व / संवेथस्व
सव्ँवेथेथाम् / संवेथेथाम्
सव्ँवेथध्वम् / संवेथध्वम्
उत्तम
सव्ँवेथै / संवेथै
सव्ँवेथावहै / संवेथावहै
सव्ँवेथामहै / संवेथामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवेथत
समवेथेताम्
समवेथन्त
मध्यम
समवेथथाः
समवेथेथाम्
समवेथध्वम्
उत्तम
समवेथे
समवेथावहि
समवेथामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवेथेत / संवेथेत
सव्ँवेथेयाताम् / संवेथेयाताम्
सव्ँवेथेरन् / संवेथेरन्
मध्यम
सव्ँवेथेथाः / संवेथेथाः
सव्ँवेथेयाथाम् / संवेथेयाथाम्
सव्ँवेथेध्वम् / संवेथेध्वम्
उत्तम
सव्ँवेथेय / संवेथेय
सव्ँवेथेवहि / संवेथेवहि
सव्ँवेथेमहि / संवेथेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवेथिषीष्ट / संवेथिषीष्ट
सव्ँवेथिषीयास्ताम् / संवेथिषीयास्ताम्
सव्ँवेथिषीरन् / संवेथिषीरन्
मध्यम
सव्ँवेथिषीष्ठाः / संवेथिषीष्ठाः
सव्ँवेथिषीयास्थाम् / संवेथिषीयास्थाम्
सव्ँवेथिषीध्वम् / संवेथिषीध्वम्
उत्तम
सव्ँवेथिषीय / संवेथिषीय
सव्ँवेथिषीवहि / संवेथिषीवहि
सव्ँवेथिषीमहि / संवेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवेथिष्ट
समवेथिषाताम्
समवेथिषत
मध्यम
समवेथिष्ठाः
समवेथिषाथाम्
समवेथिढ्वम्
उत्तम
समवेथिषि
समवेथिष्वहि
समवेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवेथिष्यत
समवेथिष्येताम्
समवेथिष्यन्त
मध्यम
समवेथिष्यथाः
समवेथिष्येथाम्
समवेथिष्यध्वम्
उत्तम
समवेथिष्ये
समवेथिष्यावहि
समवेथिष्यामहि