सम् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवेथेत / संवेथेत
सव्ँवेथेयाताम् / संवेथेयाताम्
सव्ँवेथेरन् / संवेथेरन्
मध्यम
सव्ँवेथेथाः / संवेथेथाः
सव्ँवेथेयाथाम् / संवेथेयाथाम्
सव्ँवेथेध्वम् / संवेथेध्वम्
उत्तम
सव्ँवेथेय / संवेथेय
सव्ँवेथेवहि / संवेथेवहि
सव्ँवेथेमहि / संवेथेमहि