सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवृक्येत / संवृक्येत
सव्ँवृक्येयाताम् / संवृक्येयाताम्
सव्ँवृक्येरन् / संवृक्येरन्
मध्यम
सव्ँवृक्येथाः / संवृक्येथाः
सव्ँवृक्येयाथाम् / संवृक्येयाथाम्
सव्ँवृक्येध्वम् / संवृक्येध्वम्
उत्तम
सव्ँवृक्येय / संवृक्येय
सव्ँवृक्येवहि / संवृक्येवहि
सव्ँवृक्येमहि / संवृक्येमहि