सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवृक्यताम् / संवृक्यताम्
सव्ँवृक्येताम् / संवृक्येताम्
सव्ँवृक्यन्ताम् / संवृक्यन्ताम्
मध्यम
सव्ँवृक्यस्व / संवृक्यस्व
सव्ँवृक्येथाम् / संवृक्येथाम्
सव्ँवृक्यध्वम् / संवृक्यध्वम्
उत्तम
सव्ँवृक्यै / संवृक्यै
सव्ँवृक्यावहै / संवृक्यावहै
सव्ँवृक्यामहै / संवृक्यामहै