सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवर्किषीष्ट / संवर्किषीष्ट
सव्ँवर्किषीयास्ताम् / संवर्किषीयास्ताम्
सव्ँवर्किषीरन् / संवर्किषीरन्
मध्यम
सव्ँवर्किषीष्ठाः / संवर्किषीष्ठाः
सव्ँवर्किषीयास्थाम् / संवर्किषीयास्थाम्
सव्ँवर्किषीध्वम् / संवर्किषीध्वम्
उत्तम
सव्ँवर्किषीय / संवर्किषीय
सव्ँवर्किषीवहि / संवर्किषीवहि
सव्ँवर्किषीमहि / संवर्किषीमहि