सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्कते / संवर्कते
सव्ँवर्केते / संवर्केते
सव्ँवर्कन्ते / संवर्कन्ते
मध्यम
सव्ँवर्कसे / संवर्कसे
सव्ँवर्केथे / संवर्केथे
सव्ँवर्कध्वे / संवर्कध्वे
उत्तम
सव्ँवर्के / संवर्के
सव्ँवर्कावहे / संवर्कावहे
सव्ँवर्कामहे / संवर्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँववृके / संववृके
सव्ँववृकाते / संववृकाते
सव्ँववृकिरे / संववृकिरे
मध्यम
सव्ँववृकिषे / संववृकिषे
सव्ँववृकाथे / संववृकाथे
सव्ँववृकिध्वे / संववृकिध्वे
उत्तम
सव्ँववृके / संववृके
सव्ँववृकिवहे / संववृकिवहे
सव्ँववृकिमहे / संववृकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किता / संवर्किता
सव्ँवर्कितारौ / संवर्कितारौ
सव्ँवर्कितारः / संवर्कितारः
मध्यम
सव्ँवर्कितासे / संवर्कितासे
सव्ँवर्कितासाथे / संवर्कितासाथे
सव्ँवर्किताध्वे / संवर्किताध्वे
उत्तम
सव्ँवर्किताहे / संवर्किताहे
सव्ँवर्कितास्वहे / संवर्कितास्वहे
सव्ँवर्कितास्महे / संवर्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किष्यते / संवर्किष्यते
सव्ँवर्किष्येते / संवर्किष्येते
सव्ँवर्किष्यन्ते / संवर्किष्यन्ते
मध्यम
सव्ँवर्किष्यसे / संवर्किष्यसे
सव्ँवर्किष्येथे / संवर्किष्येथे
सव्ँवर्किष्यध्वे / संवर्किष्यध्वे
उत्तम
सव्ँवर्किष्ये / संवर्किष्ये
सव्ँवर्किष्यावहे / संवर्किष्यावहे
सव्ँवर्किष्यामहे / संवर्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्कताम् / संवर्कताम्
सव्ँवर्केताम् / संवर्केताम्
सव्ँवर्कन्ताम् / संवर्कन्ताम्
मध्यम
सव्ँवर्कस्व / संवर्कस्व
सव्ँवर्केथाम् / संवर्केथाम्
सव्ँवर्कध्वम् / संवर्कध्वम्
उत्तम
सव्ँवर्कै / संवर्कै
सव्ँवर्कावहै / संवर्कावहै
सव्ँवर्कामहै / संवर्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवर्कत
समवर्केताम्
समवर्कन्त
मध्यम
समवर्कथाः
समवर्केथाम्
समवर्कध्वम्
उत्तम
समवर्के
समवर्कावहि
समवर्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्केत / संवर्केत
सव्ँवर्केयाताम् / संवर्केयाताम्
सव्ँवर्केरन् / संवर्केरन्
मध्यम
सव्ँवर्केथाः / संवर्केथाः
सव्ँवर्केयाथाम् / संवर्केयाथाम्
सव्ँवर्केध्वम् / संवर्केध्वम्
उत्तम
सव्ँवर्केय / संवर्केय
सव्ँवर्केवहि / संवर्केवहि
सव्ँवर्केमहि / संवर्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किषीष्ट / संवर्किषीष्ट
सव्ँवर्किषीयास्ताम् / संवर्किषीयास्ताम्
सव्ँवर्किषीरन् / संवर्किषीरन्
मध्यम
सव्ँवर्किषीष्ठाः / संवर्किषीष्ठाः
सव्ँवर्किषीयास्थाम् / संवर्किषीयास्थाम्
सव्ँवर्किषीध्वम् / संवर्किषीध्वम्
उत्तम
सव्ँवर्किषीय / संवर्किषीय
सव्ँवर्किषीवहि / संवर्किषीवहि
सव्ँवर्किषीमहि / संवर्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवर्किष्ट
समवर्किषाताम्
समवर्किषत
मध्यम
समवर्किष्ठाः
समवर्किषाथाम्
समवर्किढ्वम्
उत्तम
समवर्किषि
समवर्किष्वहि
समवर्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवर्किष्यत
समवर्किष्येताम्
समवर्किष्यन्त
मध्यम
समवर्किष्यथाः
समवर्किष्येथाम्
समवर्किष्यध्वम्
उत्तम
समवर्किष्ये
समवर्किष्यावहि
समवर्किष्यामहि