सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसिष्यते / संवसिष्यते / सव्ँवसयिष्यते / संवसयिष्यते
सव्ँवसिष्येते / संवसिष्येते / सव्ँवसयिष्येते / संवसयिष्येते
सव्ँवसिष्यन्ते / संवसिष्यन्ते / सव्ँवसयिष्यन्ते / संवसयिष्यन्ते
मध्यम
सव्ँवसिष्यसे / संवसिष्यसे / सव्ँवसयिष्यसे / संवसयिष्यसे
सव्ँवसिष्येथे / संवसिष्येथे / सव्ँवसयिष्येथे / संवसयिष्येथे
सव्ँवसिष्यध्वे / संवसिष्यध्वे / सव्ँवसयिष्यध्वे / संवसयिष्यध्वे
उत्तम
सव्ँवसिष्ये / संवसिष्ये / सव्ँवसयिष्ये / संवसयिष्ये
सव्ँवसिष्यावहे / संवसिष्यावहे / सव्ँवसयिष्यावहे / संवसयिष्यावहे
सव्ँवसिष्यामहे / संवसिष्यामहे / सव्ँवसयिष्यामहे / संवसयिष्यामहे