सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसिता / संवसिता / सव्ँवसयिता / संवसयिता
सव्ँवसितारौ / संवसितारौ / सव्ँवसयितारौ / संवसयितारौ
सव्ँवसितारः / संवसितारः / सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसितासे / संवसितासे / सव्ँवसयितासे / संवसयितासे
सव्ँवसितासाथे / संवसितासाथे / सव्ँवसयितासाथे / संवसयितासाथे
सव्ँवसिताध्वे / संवसिताध्वे / सव्ँवसयिताध्वे / संवसयिताध्वे
उत्तम
सव्ँवसिताहे / संवसिताहे / सव्ँवसयिताहे / संवसयिताहे
सव्ँवसितास्वहे / संवसितास्वहे / सव्ँवसयितास्वहे / संवसयितास्वहे
सव्ँवसितास्महे / संवसितास्महे / सव्ँवसयितास्महे / संवसयितास्महे