सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसिषीष्ट / संवसिषीष्ट / सव्ँवसयिषीष्ट / संवसयिषीष्ट
सव्ँवसिषीयास्ताम् / संवसिषीयास्ताम् / सव्ँवसयिषीयास्ताम् / संवसयिषीयास्ताम्
सव्ँवसिषीरन् / संवसिषीरन् / सव्ँवसयिषीरन् / संवसयिषीरन्
मध्यम
सव्ँवसिषीष्ठाः / संवसिषीष्ठाः / सव्ँवसयिषीष्ठाः / संवसयिषीष्ठाः
सव्ँवसिषीयास्थाम् / संवसिषीयास्थाम् / सव्ँवसयिषीयास्थाम् / संवसयिषीयास्थाम्
सव्ँवसिषीध्वम् / संवसिषीध्वम् / सव्ँवसयिषीढ्वम् / संवसयिषीढ्वम् / सव्ँवसयिषीध्वम् / संवसयिषीध्वम्
उत्तम
सव्ँवसिषीय / संवसिषीय / सव्ँवसयिषीय / संवसयिषीय
सव्ँवसिषीवहि / संवसिषीवहि / सव्ँवसयिषीवहि / संवसयिषीवहि
सव्ँवसिषीमहि / संवसिषीमहि / सव्ँवसयिषीमहि / संवसयिषीमहि