सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयते / संवसयते
सव्ँवसयेते / संवसयेते
सव्ँवसयन्ते / संवसयन्ते
मध्यम
सव्ँवसयसे / संवसयसे
सव्ँवसयेथे / संवसयेथे
सव्ँवसयध्वे / संवसयध्वे
उत्तम
सव्ँवसये / संवसये
सव्ँवसयावहे / संवसयावहे
सव्ँवसयामहे / संवसयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचक्राते / संवसयाञ्चक्राते / संवसयांचक्राते / सव्ँवसयांबभूवतुः / संवसयाम्बभूवतुः / संवसयांबभूवतुः / सव्ँवसयामासतुः / संवसयामासतुः
सव्ँवसयांचक्रिरे / संवसयाञ्चक्रिरे / संवसयांचक्रिरे / सव्ँवसयांबभूवुः / संवसयाम्बभूवुः / संवसयांबभूवुः / सव्ँवसयामासुः / संवसयामासुः
मध्यम
सव्ँवसयांचकृषे / संवसयाञ्चकृषे / संवसयांचकृषे / सव्ँवसयांबभूविथ / संवसयाम्बभूविथ / संवसयांबभूविथ / सव्ँवसयामासिथ / संवसयामासिथ
सव्ँवसयांचक्राथे / संवसयाञ्चक्राथे / संवसयांचक्राथे / सव्ँवसयांबभूवथुः / संवसयाम्बभूवथुः / संवसयांबभूवथुः / सव्ँवसयामासथुः / संवसयामासथुः
सव्ँवसयांचकृढ्वे / संवसयाञ्चकृढ्वे / संवसयांचकृढ्वे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
उत्तम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचकृवहे / संवसयाञ्चकृवहे / संवसयांचकृवहे / सव्ँवसयांबभूविव / संवसयाम्बभूविव / संवसयांबभूविव / सव्ँवसयामासिव / संवसयामासिव
सव्ँवसयांचकृमहे / संवसयाञ्चकृमहे / संवसयांचकृमहे / सव्ँवसयांबभूविम / संवसयाम्बभूविम / संवसयांबभूविम / सव्ँवसयामासिम / संवसयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिता / संवसयिता
सव्ँवसयितारौ / संवसयितारौ
सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसयितासे / संवसयितासे
सव्ँवसयितासाथे / संवसयितासाथे
सव्ँवसयिताध्वे / संवसयिताध्वे
उत्तम
सव्ँवसयिताहे / संवसयिताहे
सव्ँवसयितास्वहे / संवसयितास्वहे
सव्ँवसयितास्महे / संवसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिष्यते / संवसयिष्यते
सव्ँवसयिष्येते / संवसयिष्येते
सव्ँवसयिष्यन्ते / संवसयिष्यन्ते
मध्यम
सव्ँवसयिष्यसे / संवसयिष्यसे
सव्ँवसयिष्येथे / संवसयिष्येथे
सव्ँवसयिष्यध्वे / संवसयिष्यध्वे
उत्तम
सव्ँवसयिष्ये / संवसयिष्ये
सव्ँवसयिष्यावहे / संवसयिष्यावहे
सव्ँवसयिष्यामहे / संवसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयताम् / संवसयताम्
सव्ँवसयेताम् / संवसयेताम्
सव्ँवसयन्ताम् / संवसयन्ताम्
मध्यम
सव्ँवसयस्व / संवसयस्व
सव्ँवसयेथाम् / संवसयेथाम्
सव्ँवसयध्वम् / संवसयध्वम्
उत्तम
सव्ँवसयै / संवसयै
सव्ँवसयावहै / संवसयावहै
सव्ँवसयामहै / संवसयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवसयत
समवसयेताम्
समवसयन्त
मध्यम
समवसयथाः
समवसयेथाम्
समवसयध्वम्
उत्तम
समवसये
समवसयावहि
समवसयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयेत / संवसयेत
सव्ँवसयेयाताम् / संवसयेयाताम्
सव्ँवसयेरन् / संवसयेरन्
मध्यम
सव्ँवसयेथाः / संवसयेथाः
सव्ँवसयेयाथाम् / संवसयेयाथाम्
सव्ँवसयेध्वम् / संवसयेध्वम्
उत्तम
सव्ँवसयेय / संवसयेय
सव्ँवसयेवहि / संवसयेवहि
सव्ँवसयेमहि / संवसयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिषीष्ट / संवसयिषीष्ट
सव्ँवसयिषीयास्ताम् / संवसयिषीयास्ताम्
सव्ँवसयिषीरन् / संवसयिषीरन्
मध्यम
सव्ँवसयिषीष्ठाः / संवसयिषीष्ठाः
सव्ँवसयिषीयास्थाम् / संवसयिषीयास्थाम्
सव्ँवसयिषीढ्वम् / संवसयिषीढ्वम् / सव्ँवसयिषीध्वम् / संवसयिषीध्वम्
उत्तम
सव्ँवसयिषीय / संवसयिषीय
सव्ँवसयिषीवहि / संवसयिषीवहि
सव्ँवसयिषीमहि / संवसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समववसत
समववसेताम्
समववसन्त
मध्यम
समववसथाः
समववसेथाम्
समववसध्वम्
उत्तम
समववसे
समववसावहि
समववसामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवसयिष्यत
समवसयिष्येताम्
समवसयिष्यन्त
मध्यम
समवसयिष्यथाः
समवसयिष्येथाम्
समवसयिष्यध्वम्
उत्तम
समवसयिष्ये
समवसयिष्यावहि
समवसयिष्यामहि