सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयेत् / संवसयेत् / सव्ँवसयेद् / संवसयेद्
सव्ँवसयेताम् / संवसयेताम्
सव्ँवसयेयुः / संवसयेयुः
मध्यम
सव्ँवसयेः / संवसयेः
सव्ँवसयेतम् / संवसयेतम्
सव्ँवसयेत / संवसयेत
उत्तम
सव्ँवसयेयम् / संवसयेयम्
सव्ँवसयेव / संवसयेव
सव्ँवसयेम / संवसयेम