सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयेत / संवसयेत
सव्ँवसयेयाताम् / संवसयेयाताम्
सव्ँवसयेरन् / संवसयेरन्
मध्यम
सव्ँवसयेथाः / संवसयेथाः
सव्ँवसयेयाथाम् / संवसयेयाथाम्
सव्ँवसयेध्वम् / संवसयेध्वम्
उत्तम
सव्ँवसयेय / संवसयेय
सव्ँवसयेवहि / संवसयेवहि
सव्ँवसयेमहि / संवसयेमहि