सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयतात् / संवसयतात् / सव्ँवसयताद् / संवसयताद् / सव्ँवसयतु / संवसयतु
सव्ँवसयताम् / संवसयताम्
सव्ँवसयन्तु / संवसयन्तु
मध्यम
सव्ँवसयतात् / संवसयतात् / सव्ँवसयताद् / संवसयताद् / सव्ँवसय / संवसय
सव्ँवसयतम् / संवसयतम्
सव्ँवसयत / संवसयत
उत्तम
सव्ँवसयानि / संवसयानि
सव्ँवसयाव / संवसयाव
सव्ँवसयाम / संवसयाम