सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयताम् / संवसयताम्
सव्ँवसयेताम् / संवसयेताम्
सव्ँवसयन्ताम् / संवसयन्ताम्
मध्यम
सव्ँवसयस्व / संवसयस्व
सव्ँवसयेथाम् / संवसयेथाम्
सव्ँवसयध्वम् / संवसयध्वम्
उत्तम
सव्ँवसयै / संवसयै
सव्ँवसयावहै / संवसयावहै
सव्ँवसयामहै / संवसयामहै