सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयिष्यति / संवसयिष्यति
सव्ँवसयिष्यतः / संवसयिष्यतः
सव्ँवसयिष्यन्ति / संवसयिष्यन्ति
मध्यम
सव्ँवसयिष्यसि / संवसयिष्यसि
सव्ँवसयिष्यथः / संवसयिष्यथः
सव्ँवसयिष्यथ / संवसयिष्यथ
उत्तम
सव्ँवसयिष्यामि / संवसयिष्यामि
सव्ँवसयिष्यावः / संवसयिष्यावः
सव्ँवसयिष्यामः / संवसयिष्यामः