सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
समवसयिष्यत् / समवसयिष्यद्
समवसयिष्यताम्
समवसयिष्यन्
मध्यम
समवसयिष्यः
समवसयिष्यतम्
समवसयिष्यत
उत्तम
समवसयिष्यम्
समवसयिष्याव
समवसयिष्याम