सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयिता / संवसयिता
सव्ँवसयितारौ / संवसयितारौ
सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसयितासि / संवसयितासि
सव्ँवसयितास्थः / संवसयितास्थः
सव्ँवसयितास्थ / संवसयितास्थ
उत्तम
सव्ँवसयितास्मि / संवसयितास्मि
सव्ँवसयितास्वः / संवसयितास्वः
सव्ँवसयितास्मः / संवसयितास्मः