सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयिता / संवसयिता
सव्ँवसयितारौ / संवसयितारौ
सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसयितासे / संवसयितासे
सव्ँवसयितासाथे / संवसयितासाथे
सव्ँवसयिताध्वे / संवसयिताध्वे
उत्तम
सव्ँवसयिताहे / संवसयिताहे
सव्ँवसयितास्वहे / संवसयितास्वहे
सव्ँवसयितास्महे / संवसयितास्महे