सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचक्राते / संवसयाञ्चक्राते / संवसयांचक्राते / सव्ँवसयांबभूवतुः / संवसयाम्बभूवतुः / संवसयांबभूवतुः / सव्ँवसयामासतुः / संवसयामासतुः
सव्ँवसयांचक्रिरे / संवसयाञ्चक्रिरे / संवसयांचक्रिरे / सव्ँवसयांबभूवुः / संवसयाम्बभूवुः / संवसयांबभूवुः / सव्ँवसयामासुः / संवसयामासुः
मध्यम
सव्ँवसयांचकृषे / संवसयाञ्चकृषे / संवसयांचकृषे / सव्ँवसयांबभूविथ / संवसयाम्बभूविथ / संवसयांबभूविथ / सव्ँवसयामासिथ / संवसयामासिथ
सव्ँवसयांचक्राथे / संवसयाञ्चक्राथे / संवसयांचक्राथे / सव्ँवसयांबभूवथुः / संवसयाम्बभूवथुः / संवसयांबभूवथुः / सव्ँवसयामासथुः / संवसयामासथुः
सव्ँवसयांचकृढ्वे / संवसयाञ्चकृढ्वे / संवसयांचकृढ्वे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
उत्तम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचकृवहे / संवसयाञ्चकृवहे / संवसयांचकृवहे / सव्ँवसयांबभूविव / संवसयाम्बभूविव / संवसयांबभूविव / सव्ँवसयामासिव / संवसयामासिव
सव्ँवसयांचकृमहे / संवसयाञ्चकृमहे / संवसयांचकृमहे / सव्ँवसयांबभूविम / संवसयाम्बभूविम / संवसयांबभूविम / सव्ँवसयामासिम / संवसयामासिम