सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवस्यात् / संवस्यात् / सव्ँवस्याद् / संवस्याद्
सव्ँवस्यास्ताम् / संवस्यास्ताम्
सव्ँवस्यासुः / संवस्यासुः
मध्यम
सव्ँवस्याः / संवस्याः
सव्ँवस्यास्तम् / संवस्यास्तम्
सव्ँवस्यास्त / संवस्यास्त
उत्तम
सव्ँवस्यासम् / संवस्यासम्
सव्ँवस्यास्व / संवस्यास्व
सव्ँवस्यास्म / संवस्यास्म