सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवसयिषीष्ट / संवसयिषीष्ट
सव्ँवसयिषीयास्ताम् / संवसयिषीयास्ताम्
सव्ँवसयिषीरन् / संवसयिषीरन्
मध्यम
सव्ँवसयिषीष्ठाः / संवसयिषीष्ठाः
सव्ँवसयिषीयास्थाम् / संवसयिषीयास्थाम्
सव्ँवसयिषीढ्वम् / संवसयिषीढ्वम् / सव्ँवसयिषीध्वम् / संवसयिषीध्वम्
उत्तम
सव्ँवसयिषीय / संवसयिषीय
सव्ँवसयिषीवहि / संवसयिषीवहि
सव्ँवसयिषीमहि / संवसयिषीमहि