सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घ्येत / संवङ्घ्येत
सव्ँवङ्घ्येयाताम् / संवङ्घ्येयाताम्
सव्ँवङ्घ्येरन् / संवङ्घ्येरन्
मध्यम
सव्ँवङ्घ्येथाः / संवङ्घ्येथाः
सव्ँवङ्घ्येयाथाम् / संवङ्घ्येयाथाम्
सव्ँवङ्घ्येध्वम् / संवङ्घ्येध्वम्
उत्तम
सव्ँवङ्घ्येय / संवङ्घ्येय
सव्ँवङ्घ्येवहि / संवङ्घ्येवहि
सव्ँवङ्घ्येमहि / संवङ्घ्येमहि