सम् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सव्ँवङ्घ्यताम् / संवङ्घ्यताम्
सव्ँवङ्घ्येताम् / संवङ्घ्येताम्
सव्ँवङ्घ्यन्ताम् / संवङ्घ्यन्ताम्
मध्यम
सव्ँवङ्घ्यस्व / संवङ्घ्यस्व
सव्ँवङ्घ्येथाम् / संवङ्घ्येथाम्
सव्ँवङ्घ्यध्वम् / संवङ्घ्यध्वम्
उत्तम
सव्ँवङ्घ्यै / संवङ्घ्यै
सव्ँवङ्घ्यावहै / संवङ्घ्यावहै
सव्ँवङ्घ्यामहै / संवङ्घ्यामहै